महाकालभैरवाष्टकम्


महाकालभैरवाष्टकम् अथवा तीक्ष्णदंष्ट्रकालभैरवाष्टकम् यं यं यं यक्षरूपं दशदिशिविदितं भूमिकम्पायमानं सं सं संहारमूर्तिं शिरमुकुटजटा शेखरंचन्द्रबिम्बम् । दं दं दं दीर्घकायं विक्रितनख मुखं चोर्ध्वरोमं करालं पं पं पं पापनाशं प्रणमत सततं भैरवं



भवान्यष्टकम्- गतिस्त्वं गतिस्त्वं त्वमेका भवानी


।। भवान्यष्टकम् ।। न तातो न माता न बन्धुर्न दाता न पुत्रों न पुत्री न भृत्यो न भर्ता। न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानी।। अर्थात: हे



श्री कलिकाष्टकम्


श्री कलिकाष्टकम् ध्यान गलद्रक्त मुंडावली कंठमाला , महाघोररावा सुन्दष्ट्रा कराला | विवस्त्रा श्मशानालया मुक्तकेशी , महाकालकामाकुला कालिकेयम् || भुजे वामयुग्मे शिरोसि दधाना, वरं दक्षयुग्मेभयं वै तथैव | सुमध्यापि तुन्ग्स्तना भारनम्रा,

whatsapp